quinta-feira, 26 de julho de 2012

- Devi Argala Strotam

DEVI ARGALA STROTAM
Hino à Deusa Durga. Proteção e remoção de obstáculos
 
1. Om Jayanti Maṅgalā Kālī
Bhadrakālī Kapālinī
Durgā Kṣamā Śivā Dhātrī
Svāhā Svadhā namostute.

2. Jaya tvaṁ Devi chāmuṇḍe
jaya bhūtārti-hāriṇi
Jaya sarvagate Devi
kāla-rātrī namostute.

3. Madhu-Kaiṭabha-vidrāvi
vidhātṛ varade namaḥ
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

4. Mahiṣāsura-nirṇāśi
bhaktānāṁ sukhade namaḥ
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

5. Raktabīja-vadhe Devi
Caṇḍa-Muṇḍa-vināśini
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

6. Śumbhasyaiva niśumbhasya
Dhūmrākṣasya ca mardini
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

7. Vanditāṅghri-yuge Devi
sarva-saubhāgya-dāyini
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

8. Acintya-rūpa-carite
sarva-śatru-vināśini
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

9. Natebhyaḥ sarvadā bhaktya
Caṇḍike duritāpahe
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

10. Stuvadbhyo bhakti-pūrvam tvām
Caṇḍike vyādhi-nāśini
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

11. Caṇḍike satataṁ ye tvām
archayantīha bhaktitaḥ
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

12. Dehi saubhāgyam-ārogyaṃ
dehi me paramaṃ sukham
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

13.  Vidhehi dviṣatāṃ nāśaṃ
vidhehi balam-uccakaiḥ
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

14. Vidhehi Devi kalyāṇaṁ
vidhehi paramāṃ śriyaṃ
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

15. Surāsura- śiro-ratnanighṛṣṭa-
caraṇembike
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

16. Vidyāvantam yaśasvantaṃ
lakṣmīvantaṁ janaṁ kuru
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

17. Pracaṇḍa-daitya-darpaghne
Caṇḍike praṇatāya me
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

18. Caturbhuje caturvaktrasaṁsthute
Parameśvari
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

19.Kṛṣṇena saṁstute Devi
śaśvad-bhaktyā sadāmbike
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

20. Himācala-sutā-nātha-
saṁstute Parameśvari
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

21. Indrāni-pati-sadbhāva-
pūjite Parameśvari
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

22. Devi pracaṇḍa-dordaṇḍa-
daitya-darpa-vināśini
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

23. Devi bhakta-janoddāma-
dattānandodaye’mbike
Rūpaṃ dehi jayaṃ dehi
yaśo dehi dviṣo jahi.

24. Patnīṁ manoramāṁ dehi
manovṛttā-nusāriṇīm
Tārinīṁ durga-saṁsāra-
Sāgarasya kulodhbhavām.

Om Namaś Chaṇḍikāyai.

Nenhum comentário:

Postar um comentário